B 311-10 Kirātārjunīya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 311/10
Title: Kirātārjunīya
Dimensions: 27 x 11.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 3/509
Remarks:
Reel No. B 311-10 Inventory No. 35314
Reel No.: B 311/10
Title Kirātārjunīya and Ghaṇṭāpathasamākhyāṭīkā
Author Bhāravi, Mallinātha Sūri
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 27.0 x 11.5 cm
Folios 10
Lines per Folio 11–15
Foliation figures on the verso ; in the upper left-hand margin under the abbreviation ki. rā. ṭī. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 3/509
Manuscript Features
The text starts from the beginning of the 1st sarga and runs up to the 34th stanza of the same sarga.
Excerpts
«Beginning of the root text:»
śrīsarasvatyai namaḥ || ||
śrīyaḥ kuruṇām adhipasya pālanīṃ
prajāsu vṛtti[ṃ] yam ayu[ṅ]kta vedituṃ ||
savarṇaliṃgī vidita[ḥ] samāyayau
yudhiṣṭhiraṃ dvaitavane vanecaraḥ || 1 || (fol. 2r7–8)
«Beginning of the commentary:»
|| śrīgaṇeśāya namaḥ ||
arddhāṃgīkṛtadāṃpatyam api gāḍhānurāgi yat ||
pitṛbhyāṃ jagatas tasmai kasmai cinmahase namaḥ || 1 ||
…
śriya iti | āditaḥ śrīśabdaprayogād varṇagaṇādidoṣaḥ siddhir nātrātīvopayujyate | tad uktaṃ | devatāvācakāḥ śabdā ye ca bhadrādivācakāḥ | te sarve naiva niṃdyā syu[r] lipito pi ceti | kurūṇāṃ nivāsāḥ koravo janapadāḥ | (fol. 1v1 and 10–12)
«End of the root text:»
paribhramalloṁhitacaṃdanocitaḥ<ref name="ftn1">for paribhramaṃllohitaºº</ref>
padātiraṃtargiri reṇuruṣitaḥ
mahārathaḥ satyadhanasya mānasaṃ
dunoti no ka[c]cid ayaṃ vṛkodaraḥ 34 (fol. 10v7)
«End of the commentary:»
jātahā[r]dena jātasnehena satā [janasya] ādaro ne(!) [[vidviṣā dviṣatā cādaro na]] amarṣahīnasya rāgadveṣāvakiṃci[tka]ra(tvā)d agan(!)yāvityarthaḥ athavā vidviṣā satā daro bhayaṃ na daro striyāṃ svabhra ity amaraḥ ekasminn eva prayoge saṃdhivaśād dvidhāpi padacchedaḥ pu[ṃ]vākyeṣu na doṣaḥ ata sthāne kopaḥ kāryaḥ tyājyastvasthāna(!) kopa iti (fol. 10v4–5)
«Colophon of the root text:»
«Colophon of the commentary:»
Microfilm Details
Reel No. B 311/10
Date of Filming 05-07-1972
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by RK
Date 04-06-2009
Bibliography
<references/>