B 311-10 Kirātārjunīya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 311/10
Title: Kirātārjunīya
Dimensions: 27 x 11.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 3/509
Remarks:


Reel No. B 311-10 Inventory No. 35314

Reel No.: B 311/10

Title Kirātārjunīya and Ghaṇṭāpathasamākhyāṭīkā

Author Bhāravi, Mallinātha Sūri

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.0 x 11.5 cm

Folios 10

Lines per Folio 11–15

Foliation figures on the verso ; in the upper left-hand margin under the abbreviation ki. rā. ṭī. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/509

Manuscript Features

The text starts from the beginning of the 1st sarga and runs up to the 34th stanza of the same sarga.

Excerpts

«Beginning of the root text:»

śrīsarasvatyai namaḥ ||     ||

śrīyaḥ kuruṇām adhipasya pālanīṃ

prajāsu vṛtti[ṃ] yam ayu[ṅ]kta vedituṃ ||

savarṇaliṃgī vidita[ḥ] samāyayau

yudhiṣṭhiraṃ dvaitavane vanecaraḥ || 1 || (fol. 2r7–8)

«Beginning of the commentary:»

|| śrīgaṇeśāya namaḥ ||

arddhāṃgīkṛtadāṃpatyam api gāḍhānurāgi yat ||

pitṛbhyāṃ jagatas tasmai kasmai cinmahase namaḥ || 1 ||

śriya iti | āditaḥ śrīśabdaprayogād varṇagaṇādidoṣaḥ siddhir nātrātīvopayujyate | tad uktaṃ | devatāvācakāḥ śabdā ye ca bhadrādivācakāḥ | te sarve naiva niṃdyā syu[r] lipito pi ceti | kurūṇāṃ nivāsāḥ koravo janapadāḥ | (fol. 1v1 and 10–12)

«End of the root text:»

paribhramalloṁhitacaṃdanocitaḥ<ref name="ftn1">for paribhramaṃllohitaºº</ref>

padātiraṃtargiri reṇuruṣitaḥ

mahārathaḥ satyadhanasya mānasaṃ

dunoti no ka[c]cid ayaṃ vṛkodaraḥ 34 (fol. 10v7)

«End of the commentary:»

jātahā[r]dena jātasnehena satā [janasya] ādaro ne(!) [[vidviṣā dviṣatā cādaro na]] amarṣahīnasya rāgadveṣāvakiṃci[tka]ra(tvā)d agan(!)yāvityarthaḥ athavā vidviṣā satā daro bhayaṃ na daro striyāṃ svabhra ity amaraḥ ekasminn eva prayoge saṃdhivaśād dvidhāpi padacchedaḥ pu[ṃ]vākyeṣu na doṣaḥ ata sthāne kopaḥ kāryaḥ tyājyastvasthāna(!) kopa iti (fol. 10v4–5)

«Colophon of the root text:»

«Colophon of the commentary:»

Microfilm Details

Reel No. B 311/10

Date of Filming 05-07-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 04-06-2009

Bibliography


<references/>